Monday, March 28, 2011

सूर्याष्टकम् - Suryastakam

Sun God, Bhagawan Surya Narayan, Riding on his seven horsed chariot
सूर्य भगवान
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥

सप्ताश्वरथमारुढं प्रचण्डं कश्यपात्मजम् ।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥

लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥

बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥

बन्धुकपुष्पसङ्काशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥

तं सूर्यं जगतकर्तारं महातेजःप्रदीपनम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥

तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥


श्री शिवप्रोक्तं सूर्याष्टकमं शुभम्।


Sun God, Bhagawan Surya, as a form of astamurti ie with eight hands, at a temple near Pindeshwor temple on the way to Bijayapur, Dharan
अष्टमूर्ती भगवान
Sun God, Bhagawan Surya Narayan
सूर्यनारायण भगवान

Surya is  the visible form of God that one can see every day. Furthermore, Surya is regarded as the form of  Shiva by Shaivites as Astamurti and Vishnu by Vaishnavas as Surya Narayana. .
Other names of Surya are
  • Vishnu, Vivasvān (Sanskrit root: Vivasvat, विवस्वत्)  
  • Ravi रवी (lit. "the Fire Bird"),
  • Aditya आदित्य(lit. the son of Aditi),
  • Pusha (the best Purifier),
  • Divakar दिवाकर (the maker of the day),
  • Savita सविता(the vivifier),
  • Arka अर्क (the ray),
  • Mitra मीत्र (friend),
  • Bhanu भानु(light),
  • Bhaskar भाष्कर (maker of Light), and
  • Grahapati ग्रहपती(the Lord of Grahas)

No comments:

Post a Comment